सुबन्तावली ?योगमय

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगमयम् योगमये योगमयानि
सम्बोधनम्योगमय योगमये योगमयानि
द्वितीयायोगमयम् योगमये योगमयानि
तृतीयायोगमयेन योगमयाभ्याम् योगमयैः
चतुर्थीयोगमयाय योगमयाभ्याम् योगमयेभ्यः
पञ्चमीयोगमयात् योगमयाभ्याम् योगमयेभ्यः
षष्ठीयोगमयस्य योगमययोः योगमयानाम्
सप्तमीयोगमये योगमययोः योगमयेषु

समास योगमय

अव्यय ॰योगमयम् ॰योगमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria