सुबन्तावली ?योगमार्तण्ड

Roma

पुमान्एकद्विबहु
प्रथमायोगमार्तण्डः योगमार्तण्डौ योगमार्तण्डाः
सम्बोधनम्योगमार्तण्ड योगमार्तण्डौ योगमार्तण्डाः
द्वितीयायोगमार्तण्डम् योगमार्तण्डौ योगमार्तण्डान्
तृतीयायोगमार्तण्डेन योगमार्तण्डाभ्याम् योगमार्तण्डैः योगमार्तण्डेभिः
चतुर्थीयोगमार्तण्डाय योगमार्तण्डाभ्याम् योगमार्तण्डेभ्यः
पञ्चमीयोगमार्तण्डात् योगमार्तण्डाभ्याम् योगमार्तण्डेभ्यः
षष्ठीयोगमार्तण्डस्य योगमार्तण्डयोः योगमार्तण्डानाम्
सप्तमीयोगमार्तण्डे योगमार्तण्डयोः योगमार्तण्डेषु

समास योगमार्तण्ड

अव्यय ॰योगमार्तण्डम् ॰योगमार्तण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria