सुबन्तावली ?योगकुण्डल्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमायोगकुण्डल्युपनिषत् योगकुण्डल्युपनिषदौ योगकुण्डल्युपनिषदः
सम्बोधनम्योगकुण्डल्युपनिषत् योगकुण्डल्युपनिषदौ योगकुण्डल्युपनिषदः
द्वितीयायोगकुण्डल्युपनिषदम् योगकुण्डल्युपनिषदौ योगकुण्डल्युपनिषदः
तृतीयायोगकुण्डल्युपनिषदा योगकुण्डल्युपनिषद्भ्याम् योगकुण्डल्युपनिषद्भिः
चतुर्थीयोगकुण्डल्युपनिषदे योगकुण्डल्युपनिषद्भ्याम् योगकुण्डल्युपनिषद्भ्यः
पञ्चमीयोगकुण्डल्युपनिषदः योगकुण्डल्युपनिषद्भ्याम् योगकुण्डल्युपनिषद्भ्यः
षष्ठीयोगकुण्डल्युपनिषदः योगकुण्डल्युपनिषदोः योगकुण्डल्युपनिषदाम्
सप्तमीयोगकुण्डल्युपनिषदि योगकुण्डल्युपनिषदोः योगकुण्डल्युपनिषत्सु

समास योगकुण्डल्युपनिषत्

अव्यय ॰योगकुण्डल्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria