सुबन्तावली ?योगकरण्डक

Roma

पुमान्एकद्विबहु
प्रथमायोगकरण्डकः योगकरण्डकौ योगकरण्डकाः
सम्बोधनम्योगकरण्डक योगकरण्डकौ योगकरण्डकाः
द्वितीयायोगकरण्डकम् योगकरण्डकौ योगकरण्डकान्
तृतीयायोगकरण्डकेन योगकरण्डकाभ्याम् योगकरण्डकैः योगकरण्डकेभिः
चतुर्थीयोगकरण्डकाय योगकरण्डकाभ्याम् योगकरण्डकेभ्यः
पञ्चमीयोगकरण्डकात् योगकरण्डकाभ्याम् योगकरण्डकेभ्यः
षष्ठीयोगकरण्डकस्य योगकरण्डकयोः योगकरण्डकानाम्
सप्तमीयोगकरण्डके योगकरण्डकयोः योगकरण्डकेषु

समास योगकरण्डक

अव्यय ॰योगकरण्डकम् ॰योगकरण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria