सुबन्तावली ?योगकल्पद्रुम

Roma

पुमान्एकद्विबहु
प्रथमायोगकल्पद्रुमः योगकल्पद्रुमौ योगकल्पद्रुमाः
सम्बोधनम्योगकल्पद्रुम योगकल्पद्रुमौ योगकल्पद्रुमाः
द्वितीयायोगकल्पद्रुमम् योगकल्पद्रुमौ योगकल्पद्रुमान्
तृतीयायोगकल्पद्रुमेण योगकल्पद्रुमाभ्याम् योगकल्पद्रुमैः योगकल्पद्रुमेभिः
चतुर्थीयोगकल्पद्रुमाय योगकल्पद्रुमाभ्याम् योगकल्पद्रुमेभ्यः
पञ्चमीयोगकल्पद्रुमात् योगकल्पद्रुमाभ्याम् योगकल्पद्रुमेभ्यः
षष्ठीयोगकल्पद्रुमस्य योगकल्पद्रुमयोः योगकल्पद्रुमाणाम्
सप्तमीयोगकल्पद्रुमे योगकल्पद्रुमयोः योगकल्पद्रुमेषु

समास योगकल्पद्रुम

अव्यय ॰योगकल्पद्रुमम् ॰योगकल्पद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria