सुबन्तावली ?योगक्षेमकरा

Roma

स्त्रीएकद्विबहु
प्रथमायोगक्षेमकरा योगक्षेमकरे योगक्षेमकराः
सम्बोधनम्योगक्षेमकरे योगक्षेमकरे योगक्षेमकराः
द्वितीयायोगक्षेमकराम् योगक्षेमकरे योगक्षेमकराः
तृतीयायोगक्षेमकरया योगक्षेमकराभ्याम् योगक्षेमकराभिः
चतुर्थीयोगक्षेमकरायै योगक्षेमकराभ्याम् योगक्षेमकराभ्यः
पञ्चमीयोगक्षेमकरायाः योगक्षेमकराभ्याम् योगक्षेमकराभ्यः
षष्ठीयोगक्षेमकरायाः योगक्षेमकरयोः योगक्षेमकराणाम्
सप्तमीयोगक्षेमकरायाम् योगक्षेमकरयोः योगक्षेमकरासु

अव्यय ॰योगक्षेमकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria