Declension table of ?yogacandrikāvilāsa

Deva

MasculineSingularDualPlural
Nominativeyogacandrikāvilāsaḥ yogacandrikāvilāsau yogacandrikāvilāsāḥ
Vocativeyogacandrikāvilāsa yogacandrikāvilāsau yogacandrikāvilāsāḥ
Accusativeyogacandrikāvilāsam yogacandrikāvilāsau yogacandrikāvilāsān
Instrumentalyogacandrikāvilāsena yogacandrikāvilāsābhyām yogacandrikāvilāsaiḥ yogacandrikāvilāsebhiḥ
Dativeyogacandrikāvilāsāya yogacandrikāvilāsābhyām yogacandrikāvilāsebhyaḥ
Ablativeyogacandrikāvilāsāt yogacandrikāvilāsābhyām yogacandrikāvilāsebhyaḥ
Genitiveyogacandrikāvilāsasya yogacandrikāvilāsayoḥ yogacandrikāvilāsānām
Locativeyogacandrikāvilāse yogacandrikāvilāsayoḥ yogacandrikāvilāseṣu

Compound yogacandrikāvilāsa -

Adverb -yogacandrikāvilāsam -yogacandrikāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria