Declension table of ?yogāsanalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyogāsanalakṣaṇam yogāsanalakṣaṇe yogāsanalakṣaṇāni
Vocativeyogāsanalakṣaṇa yogāsanalakṣaṇe yogāsanalakṣaṇāni
Accusativeyogāsanalakṣaṇam yogāsanalakṣaṇe yogāsanalakṣaṇāni
Instrumentalyogāsanalakṣaṇena yogāsanalakṣaṇābhyām yogāsanalakṣaṇaiḥ
Dativeyogāsanalakṣaṇāya yogāsanalakṣaṇābhyām yogāsanalakṣaṇebhyaḥ
Ablativeyogāsanalakṣaṇāt yogāsanalakṣaṇābhyām yogāsanalakṣaṇebhyaḥ
Genitiveyogāsanalakṣaṇasya yogāsanalakṣaṇayoḥ yogāsanalakṣaṇānām
Locativeyogāsanalakṣaṇe yogāsanalakṣaṇayoḥ yogāsanalakṣaṇeṣu

Compound yogāsanalakṣaṇa -

Adverb -yogāsanalakṣaṇam -yogāsanalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria