Declension table of ?yogānuśāsanasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativeyogānuśāsanasūtravṛttiḥ yogānuśāsanasūtravṛttī yogānuśāsanasūtravṛttayaḥ
Vocativeyogānuśāsanasūtravṛtte yogānuśāsanasūtravṛttī yogānuśāsanasūtravṛttayaḥ
Accusativeyogānuśāsanasūtravṛttim yogānuśāsanasūtravṛttī yogānuśāsanasūtravṛttīḥ
Instrumentalyogānuśāsanasūtravṛttyā yogānuśāsanasūtravṛttibhyām yogānuśāsanasūtravṛttibhiḥ
Dativeyogānuśāsanasūtravṛttyai yogānuśāsanasūtravṛttaye yogānuśāsanasūtravṛttibhyām yogānuśāsanasūtravṛttibhyaḥ
Ablativeyogānuśāsanasūtravṛttyāḥ yogānuśāsanasūtravṛtteḥ yogānuśāsanasūtravṛttibhyām yogānuśāsanasūtravṛttibhyaḥ
Genitiveyogānuśāsanasūtravṛttyāḥ yogānuśāsanasūtravṛtteḥ yogānuśāsanasūtravṛttyoḥ yogānuśāsanasūtravṛttīnām
Locativeyogānuśāsanasūtravṛttyām yogānuśāsanasūtravṛttau yogānuśāsanasūtravṛttyoḥ yogānuśāsanasūtravṛttiṣu

Compound yogānuśāsanasūtravṛtti -

Adverb -yogānuśāsanasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria