सुबन्तावली ?योगाभ्यासप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगाभ्यासप्रकरणम् योगाभ्यासप्रकरणे योगाभ्यासप्रकरणानि
सम्बोधनम्योगाभ्यासप्रकरण योगाभ्यासप्रकरणे योगाभ्यासप्रकरणानि
द्वितीयायोगाभ्यासप्रकरणम् योगाभ्यासप्रकरणे योगाभ्यासप्रकरणानि
तृतीयायोगाभ्यासप्रकरणेन योगाभ्यासप्रकरणाभ्याम् योगाभ्यासप्रकरणैः
चतुर्थीयोगाभ्यासप्रकरणाय योगाभ्यासप्रकरणाभ्याम् योगाभ्यासप्रकरणेभ्यः
पञ्चमीयोगाभ्यासप्रकरणात् योगाभ्यासप्रकरणाभ्याम् योगाभ्यासप्रकरणेभ्यः
षष्ठीयोगाभ्यासप्रकरणस्य योगाभ्यासप्रकरणयोः योगाभ्यासप्रकरणानाम्
सप्तमीयोगाभ्यासप्रकरणे योगाभ्यासप्रकरणयोः योगाभ्यासप्रकरणेषु

समास योगाभ्यासप्रकरण

अव्यय ॰योगाभ्यासप्रकरणम् ॰योगाभ्यासप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria