Declension table of ?yogābhyāsalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyogābhyāsalakṣaṇam yogābhyāsalakṣaṇe yogābhyāsalakṣaṇāni
Vocativeyogābhyāsalakṣaṇa yogābhyāsalakṣaṇe yogābhyāsalakṣaṇāni
Accusativeyogābhyāsalakṣaṇam yogābhyāsalakṣaṇe yogābhyāsalakṣaṇāni
Instrumentalyogābhyāsalakṣaṇena yogābhyāsalakṣaṇābhyām yogābhyāsalakṣaṇaiḥ
Dativeyogābhyāsalakṣaṇāya yogābhyāsalakṣaṇābhyām yogābhyāsalakṣaṇebhyaḥ
Ablativeyogābhyāsalakṣaṇāt yogābhyāsalakṣaṇābhyām yogābhyāsalakṣaṇebhyaḥ
Genitiveyogābhyāsalakṣaṇasya yogābhyāsalakṣaṇayoḥ yogābhyāsalakṣaṇānām
Locativeyogābhyāsalakṣaṇe yogābhyāsalakṣaṇayoḥ yogābhyāsalakṣaṇeṣu

Compound yogābhyāsalakṣaṇa -

Adverb -yogābhyāsalakṣaṇam -yogābhyāsalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria