Declension table of ?yodhamāna

Deva

NeuterSingularDualPlural
Nominativeyodhamānam yodhamāne yodhamānāni
Vocativeyodhamāna yodhamāne yodhamānāni
Accusativeyodhamānam yodhamāne yodhamānāni
Instrumentalyodhamānena yodhamānābhyām yodhamānaiḥ
Dativeyodhamānāya yodhamānābhyām yodhamānebhyaḥ
Ablativeyodhamānāt yodhamānābhyām yodhamānebhyaḥ
Genitiveyodhamānasya yodhamānayoḥ yodhamānānām
Locativeyodhamāne yodhamānayoḥ yodhamāneṣu

Compound yodhamāna -

Adverb -yodhamānam -yodhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria