Declension table of ?yoddhavya

Deva

NeuterSingularDualPlural
Nominativeyoddhavyam yoddhavye yoddhavyāni
Vocativeyoddhavya yoddhavye yoddhavyāni
Accusativeyoddhavyam yoddhavye yoddhavyāni
Instrumentalyoddhavyena yoddhavyābhyām yoddhavyaiḥ
Dativeyoddhavyāya yoddhavyābhyām yoddhavyebhyaḥ
Ablativeyoddhavyāt yoddhavyābhyām yoddhavyebhyaḥ
Genitiveyoddhavyasya yoddhavyayoḥ yoddhavyānām
Locativeyoddhavye yoddhavyayoḥ yoddhavyeṣu

Compound yoddhavya -

Adverb -yoddhavyam -yoddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria