Declension table of ?yoṣitkṛta

Deva

MasculineSingularDualPlural
Nominativeyoṣitkṛtaḥ yoṣitkṛtau yoṣitkṛtāḥ
Vocativeyoṣitkṛta yoṣitkṛtau yoṣitkṛtāḥ
Accusativeyoṣitkṛtam yoṣitkṛtau yoṣitkṛtān
Instrumentalyoṣitkṛtena yoṣitkṛtābhyām yoṣitkṛtaiḥ yoṣitkṛtebhiḥ
Dativeyoṣitkṛtāya yoṣitkṛtābhyām yoṣitkṛtebhyaḥ
Ablativeyoṣitkṛtāt yoṣitkṛtābhyām yoṣitkṛtebhyaḥ
Genitiveyoṣitkṛtasya yoṣitkṛtayoḥ yoṣitkṛtānām
Locativeyoṣitkṛte yoṣitkṛtayoḥ yoṣitkṛteṣu

Compound yoṣitkṛta -

Adverb -yoṣitkṛtam -yoṣitkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria