सुबन्तावली ?योषिद्ग्राह

Roma

पुमान्एकद्विबहु
प्रथमायोषिद्ग्राहः योषिद्ग्राहौ योषिद्ग्राहाः
सम्बोधनम्योषिद्ग्राह योषिद्ग्राहौ योषिद्ग्राहाः
द्वितीयायोषिद्ग्राहम् योषिद्ग्राहौ योषिद्ग्राहान्
तृतीयायोषिद्ग्राहेण योषिद्ग्राहाभ्याम् योषिद्ग्राहैः योषिद्ग्राहेभिः
चतुर्थीयोषिद्ग्राहाय योषिद्ग्राहाभ्याम् योषिद्ग्राहेभ्यः
पञ्चमीयोषिद्ग्राहात् योषिद्ग्राहाभ्याम् योषिद्ग्राहेभ्यः
षष्ठीयोषिद्ग्राहस्य योषिद्ग्राहयोः योषिद्ग्राहाणाम्
सप्तमीयोषिद्ग्राहे योषिद्ग्राहयोः योषिद्ग्राहेषु

समास योषिद्ग्राह

अव्यय ॰योषिद्ग्राहम् ॰योषिद्ग्राहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria