Declension table of ?yiyiyakṣvas

Deva

MasculineSingularDualPlural
Nominativeyiyiyakṣvān yiyiyakṣvāṃsau yiyiyakṣvāṃsaḥ
Vocativeyiyiyakṣvan yiyiyakṣvāṃsau yiyiyakṣvāṃsaḥ
Accusativeyiyiyakṣvāṃsam yiyiyakṣvāṃsau yiyiyakṣuṣaḥ
Instrumentalyiyiyakṣuṣā yiyiyakṣvadbhyām yiyiyakṣvadbhiḥ
Dativeyiyiyakṣuṣe yiyiyakṣvadbhyām yiyiyakṣvadbhyaḥ
Ablativeyiyiyakṣuṣaḥ yiyiyakṣvadbhyām yiyiyakṣvadbhyaḥ
Genitiveyiyiyakṣuṣaḥ yiyiyakṣuṣoḥ yiyiyakṣuṣām
Locativeyiyiyakṣuṣi yiyiyakṣuṣoḥ yiyiyakṣvatsu

Compound yiyiyakṣvat -

Adverb -yiyiyakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria