Declension table of ?yiyatiṣya

Deva

NeuterSingularDualPlural
Nominativeyiyatiṣyam yiyatiṣye yiyatiṣyāṇi
Vocativeyiyatiṣya yiyatiṣye yiyatiṣyāṇi
Accusativeyiyatiṣyam yiyatiṣye yiyatiṣyāṇi
Instrumentalyiyatiṣyeṇa yiyatiṣyābhyām yiyatiṣyaiḥ
Dativeyiyatiṣyāya yiyatiṣyābhyām yiyatiṣyebhyaḥ
Ablativeyiyatiṣyāt yiyatiṣyābhyām yiyatiṣyebhyaḥ
Genitiveyiyatiṣyasya yiyatiṣyayoḥ yiyatiṣyāṇām
Locativeyiyatiṣye yiyatiṣyayoḥ yiyatiṣyeṣu

Compound yiyatiṣya -

Adverb -yiyatiṣyam -yiyatiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria