Declension table of ?yiyatiṣitavat

Deva

NeuterSingularDualPlural
Nominativeyiyatiṣitavat yiyatiṣitavantī yiyatiṣitavatī yiyatiṣitavanti
Vocativeyiyatiṣitavat yiyatiṣitavantī yiyatiṣitavatī yiyatiṣitavanti
Accusativeyiyatiṣitavat yiyatiṣitavantī yiyatiṣitavatī yiyatiṣitavanti
Instrumentalyiyatiṣitavatā yiyatiṣitavadbhyām yiyatiṣitavadbhiḥ
Dativeyiyatiṣitavate yiyatiṣitavadbhyām yiyatiṣitavadbhyaḥ
Ablativeyiyatiṣitavataḥ yiyatiṣitavadbhyām yiyatiṣitavadbhyaḥ
Genitiveyiyatiṣitavataḥ yiyatiṣitavatoḥ yiyatiṣitavatām
Locativeyiyatiṣitavati yiyatiṣitavatoḥ yiyatiṣitavatsu

Adverb -yiyatiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria