Declension table of ?yiyatiṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeyiyatiṣamāṇam yiyatiṣamāṇe yiyatiṣamāṇāni
Vocativeyiyatiṣamāṇa yiyatiṣamāṇe yiyatiṣamāṇāni
Accusativeyiyatiṣamāṇam yiyatiṣamāṇe yiyatiṣamāṇāni
Instrumentalyiyatiṣamāṇena yiyatiṣamāṇābhyām yiyatiṣamāṇaiḥ
Dativeyiyatiṣamāṇāya yiyatiṣamāṇābhyām yiyatiṣamāṇebhyaḥ
Ablativeyiyatiṣamāṇāt yiyatiṣamāṇābhyām yiyatiṣamāṇebhyaḥ
Genitiveyiyatiṣamāṇasya yiyatiṣamāṇayoḥ yiyatiṣamāṇānām
Locativeyiyatiṣamāṇe yiyatiṣamāṇayoḥ yiyatiṣamāṇeṣu

Compound yiyatiṣamāṇa -

Adverb -yiyatiṣamāṇam -yiyatiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria