Declension table of ?yiyakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyiyakṣyamāṇā yiyakṣyamāṇe yiyakṣyamāṇāḥ
Vocativeyiyakṣyamāṇe yiyakṣyamāṇe yiyakṣyamāṇāḥ
Accusativeyiyakṣyamāṇām yiyakṣyamāṇe yiyakṣyamāṇāḥ
Instrumentalyiyakṣyamāṇayā yiyakṣyamāṇābhyām yiyakṣyamāṇābhiḥ
Dativeyiyakṣyamāṇāyai yiyakṣyamāṇābhyām yiyakṣyamāṇābhyaḥ
Ablativeyiyakṣyamāṇāyāḥ yiyakṣyamāṇābhyām yiyakṣyamāṇābhyaḥ
Genitiveyiyakṣyamāṇāyāḥ yiyakṣyamāṇayoḥ yiyakṣyamāṇānām
Locativeyiyakṣyamāṇāyām yiyakṣyamāṇayoḥ yiyakṣyamāṇāsu

Adverb -yiyakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria