Declension table of ?yiyakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyiyakṣyamāṇam yiyakṣyamāṇe yiyakṣyamāṇāni
Vocativeyiyakṣyamāṇa yiyakṣyamāṇe yiyakṣyamāṇāni
Accusativeyiyakṣyamāṇam yiyakṣyamāṇe yiyakṣyamāṇāni
Instrumentalyiyakṣyamāṇena yiyakṣyamāṇābhyām yiyakṣyamāṇaiḥ
Dativeyiyakṣyamāṇāya yiyakṣyamāṇābhyām yiyakṣyamāṇebhyaḥ
Ablativeyiyakṣyamāṇāt yiyakṣyamāṇābhyām yiyakṣyamāṇebhyaḥ
Genitiveyiyakṣyamāṇasya yiyakṣyamāṇayoḥ yiyakṣyamāṇānām
Locativeyiyakṣyamāṇe yiyakṣyamāṇayoḥ yiyakṣyamāṇeṣu

Compound yiyakṣyamāṇa -

Adverb -yiyakṣyamāṇam -yiyakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria