Declension table of ?yiyakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyiyakṣyamāṇaḥ yiyakṣyamāṇau yiyakṣyamāṇāḥ
Vocativeyiyakṣyamāṇa yiyakṣyamāṇau yiyakṣyamāṇāḥ
Accusativeyiyakṣyamāṇam yiyakṣyamāṇau yiyakṣyamāṇān
Instrumentalyiyakṣyamāṇena yiyakṣyamāṇābhyām yiyakṣyamāṇaiḥ yiyakṣyamāṇebhiḥ
Dativeyiyakṣyamāṇāya yiyakṣyamāṇābhyām yiyakṣyamāṇebhyaḥ
Ablativeyiyakṣyamāṇāt yiyakṣyamāṇābhyām yiyakṣyamāṇebhyaḥ
Genitiveyiyakṣyamāṇasya yiyakṣyamāṇayoḥ yiyakṣyamāṇānām
Locativeyiyakṣyamāṇe yiyakṣyamāṇayoḥ yiyakṣyamāṇeṣu

Compound yiyakṣyamāṇa -

Adverb -yiyakṣyamāṇam -yiyakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria