Declension table of ?yiyakṣitavyā

Deva

FeminineSingularDualPlural
Nominativeyiyakṣitavyā yiyakṣitavye yiyakṣitavyāḥ
Vocativeyiyakṣitavye yiyakṣitavye yiyakṣitavyāḥ
Accusativeyiyakṣitavyām yiyakṣitavye yiyakṣitavyāḥ
Instrumentalyiyakṣitavyayā yiyakṣitavyābhyām yiyakṣitavyābhiḥ
Dativeyiyakṣitavyāyai yiyakṣitavyābhyām yiyakṣitavyābhyaḥ
Ablativeyiyakṣitavyāyāḥ yiyakṣitavyābhyām yiyakṣitavyābhyaḥ
Genitiveyiyakṣitavyāyāḥ yiyakṣitavyayoḥ yiyakṣitavyānām
Locativeyiyakṣitavyāyām yiyakṣitavyayoḥ yiyakṣitavyāsu

Adverb -yiyakṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria