Declension table of ?yiyakṣitavya

Deva

NeuterSingularDualPlural
Nominativeyiyakṣitavyam yiyakṣitavye yiyakṣitavyāni
Vocativeyiyakṣitavya yiyakṣitavye yiyakṣitavyāni
Accusativeyiyakṣitavyam yiyakṣitavye yiyakṣitavyāni
Instrumentalyiyakṣitavyena yiyakṣitavyābhyām yiyakṣitavyaiḥ
Dativeyiyakṣitavyāya yiyakṣitavyābhyām yiyakṣitavyebhyaḥ
Ablativeyiyakṣitavyāt yiyakṣitavyābhyām yiyakṣitavyebhyaḥ
Genitiveyiyakṣitavyasya yiyakṣitavyayoḥ yiyakṣitavyānām
Locativeyiyakṣitavye yiyakṣitavyayoḥ yiyakṣitavyeṣu

Compound yiyakṣitavya -

Adverb -yiyakṣitavyam -yiyakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria