Declension table of ?yiyakṣitā

Deva

FeminineSingularDualPlural
Nominativeyiyakṣitā yiyakṣite yiyakṣitāḥ
Vocativeyiyakṣite yiyakṣite yiyakṣitāḥ
Accusativeyiyakṣitām yiyakṣite yiyakṣitāḥ
Instrumentalyiyakṣitayā yiyakṣitābhyām yiyakṣitābhiḥ
Dativeyiyakṣitāyai yiyakṣitābhyām yiyakṣitābhyaḥ
Ablativeyiyakṣitāyāḥ yiyakṣitābhyām yiyakṣitābhyaḥ
Genitiveyiyakṣitāyāḥ yiyakṣitayoḥ yiyakṣitānām
Locativeyiyakṣitāyām yiyakṣitayoḥ yiyakṣitāsu

Adverb -yiyakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria