Declension table of ?yiyakṣita

Deva

NeuterSingularDualPlural
Nominativeyiyakṣitam yiyakṣite yiyakṣitāni
Vocativeyiyakṣita yiyakṣite yiyakṣitāni
Accusativeyiyakṣitam yiyakṣite yiyakṣitāni
Instrumentalyiyakṣitena yiyakṣitābhyām yiyakṣitaiḥ
Dativeyiyakṣitāya yiyakṣitābhyām yiyakṣitebhyaḥ
Ablativeyiyakṣitāt yiyakṣitābhyām yiyakṣitebhyaḥ
Genitiveyiyakṣitasya yiyakṣitayoḥ yiyakṣitānām
Locativeyiyakṣite yiyakṣitayoḥ yiyakṣiteṣu

Compound yiyakṣita -

Adverb -yiyakṣitam -yiyakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria