Declension table of ?yiyakṣantī

Deva

FeminineSingularDualPlural
Nominativeyiyakṣantī yiyakṣantyau yiyakṣantyaḥ
Vocativeyiyakṣanti yiyakṣantyau yiyakṣantyaḥ
Accusativeyiyakṣantīm yiyakṣantyau yiyakṣantīḥ
Instrumentalyiyakṣantyā yiyakṣantībhyām yiyakṣantībhiḥ
Dativeyiyakṣantyai yiyakṣantībhyām yiyakṣantībhyaḥ
Ablativeyiyakṣantyāḥ yiyakṣantībhyām yiyakṣantībhyaḥ
Genitiveyiyakṣantyāḥ yiyakṣantyoḥ yiyakṣantīnām
Locativeyiyakṣantyām yiyakṣantyoḥ yiyakṣantīṣu

Compound yiyakṣanti - yiyakṣantī -

Adverb -yiyakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria