Declension table of ?yiyakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeyiyakṣaṇīyā yiyakṣaṇīye yiyakṣaṇīyāḥ
Vocativeyiyakṣaṇīye yiyakṣaṇīye yiyakṣaṇīyāḥ
Accusativeyiyakṣaṇīyām yiyakṣaṇīye yiyakṣaṇīyāḥ
Instrumentalyiyakṣaṇīyayā yiyakṣaṇīyābhyām yiyakṣaṇīyābhiḥ
Dativeyiyakṣaṇīyāyai yiyakṣaṇīyābhyām yiyakṣaṇīyābhyaḥ
Ablativeyiyakṣaṇīyāyāḥ yiyakṣaṇīyābhyām yiyakṣaṇīyābhyaḥ
Genitiveyiyakṣaṇīyāyāḥ yiyakṣaṇīyayoḥ yiyakṣaṇīyānām
Locativeyiyakṣaṇīyāyām yiyakṣaṇīyayoḥ yiyakṣaṇīyāsu

Adverb -yiyakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria