Declension table of ?yebhuṣī

Deva

FeminineSingularDualPlural
Nominativeyebhuṣī yebhuṣyau yebhuṣyaḥ
Vocativeyebhuṣi yebhuṣyau yebhuṣyaḥ
Accusativeyebhuṣīm yebhuṣyau yebhuṣīḥ
Instrumentalyebhuṣyā yebhuṣībhyām yebhuṣībhiḥ
Dativeyebhuṣyai yebhuṣībhyām yebhuṣībhyaḥ
Ablativeyebhuṣyāḥ yebhuṣībhyām yebhuṣībhyaḥ
Genitiveyebhuṣyāḥ yebhuṣyoḥ yebhuṣīṇām
Locativeyebhuṣyām yebhuṣyoḥ yebhuṣīṣu

Compound yebhuṣi - yebhuṣī -

Adverb -yebhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria