Declension table of ?yeṣṭha

Deva

NeuterSingularDualPlural
Nominativeyeṣṭham yeṣṭhe yeṣṭhāni
Vocativeyeṣṭha yeṣṭhe yeṣṭhāni
Accusativeyeṣṭham yeṣṭhe yeṣṭhāni
Instrumentalyeṣṭhena yeṣṭhābhyām yeṣṭhaiḥ
Dativeyeṣṭhāya yeṣṭhābhyām yeṣṭhebhyaḥ
Ablativeyeṣṭhāt yeṣṭhābhyām yeṣṭhebhyaḥ
Genitiveyeṣṭhasya yeṣṭhayoḥ yeṣṭhānām
Locativeyeṣṭhe yeṣṭhayoḥ yeṣṭheṣu

Compound yeṣṭha -

Adverb -yeṣṭham -yeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria