Declension table of ?yaśaścandra

Deva

MasculineSingularDualPlural
Nominativeyaśaścandraḥ yaśaścandrau yaśaścandrāḥ
Vocativeyaśaścandra yaśaścandrau yaśaścandrāḥ
Accusativeyaśaścandram yaśaścandrau yaśaścandrān
Instrumentalyaśaścandreṇa yaśaścandrābhyām yaśaścandraiḥ yaśaścandrebhiḥ
Dativeyaśaścandrāya yaśaścandrābhyām yaśaścandrebhyaḥ
Ablativeyaśaścandrāt yaśaścandrābhyām yaśaścandrebhyaḥ
Genitiveyaśaścandrasya yaśaścandrayoḥ yaśaścandrāṇām
Locativeyaśaścandre yaśaścandrayoḥ yaśaścandreṣu

Compound yaśaścandra -

Adverb -yaśaścandram -yaśaścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria