Declension table of ?yaśasvatī

Deva

FeminineSingularDualPlural
Nominativeyaśasvatī yaśasvatyau yaśasvatyaḥ
Vocativeyaśasvati yaśasvatyau yaśasvatyaḥ
Accusativeyaśasvatīm yaśasvatyau yaśasvatīḥ
Instrumentalyaśasvatyā yaśasvatībhyām yaśasvatībhiḥ
Dativeyaśasvatyai yaśasvatībhyām yaśasvatībhyaḥ
Ablativeyaśasvatyāḥ yaśasvatībhyām yaśasvatībhyaḥ
Genitiveyaśasvatyāḥ yaśasvatyoḥ yaśasvatīnām
Locativeyaśasvatyām yaśasvatyoḥ yaśasvatīṣu

Compound yaśasvati - yaśasvatī -

Adverb -yaśasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria