सुबन्तावली ?ययक्ष्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाययक्ष्वत् ययक्षुषी ययक्ष्वांसि
सम्बोधनम्ययक्ष्वत् ययक्षुषी ययक्ष्वांसि
द्वितीयाययक्ष्वत् ययक्षुषी ययक्ष्वांसि
तृतीयाययक्षुषा ययक्ष्वद्भ्याम् ययक्ष्वद्भिः
चतुर्थीययक्षुषे ययक्ष्वद्भ्याम् ययक्ष्वद्भ्यः
पञ्चमीययक्षुषः ययक्ष्वद्भ्याम् ययक्ष्वद्भ्यः
षष्ठीययक्षुषः ययक्षुषोः ययक्षुषाम्
सप्तमीययक्षुषि ययक्षुषोः ययक्ष्वत्सु

समास ययक्ष्वत्

अव्यय ॰ययक्ष्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria