सुबन्तावली ?यवितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यवितव्या | यवितव्ये | यवितव्याः |
सम्बोधनम् | यवितव्ये | यवितव्ये | यवितव्याः |
द्वितीया | यवितव्याम् | यवितव्ये | यवितव्याः |
तृतीया | यवितव्यया | यवितव्याभ्याम् | यवितव्याभिः |
चतुर्थी | यवितव्यायै | यवितव्याभ्याम् | यवितव्याभ्यः |
पञ्चमी | यवितव्यायाः | यवितव्याभ्याम् | यवितव्याभ्यः |
षष्ठी | यवितव्यायाः | यवितव्ययोः | यवितव्यानाम् |
सप्तमी | यवितव्यायाम् | यवितव्ययोः | यवितव्यासु |