सुबन्तावली ?यवसान्नोदकेन्धन

Roma

नपुंसकम्एकद्विबहु
प्रथमायवसान्नोदकेन्धनम् यवसान्नोदकेन्धने यवसान्नोदकेन्धनानि
सम्बोधनम्यवसान्नोदकेन्धन यवसान्नोदकेन्धने यवसान्नोदकेन्धनानि
द्वितीयायवसान्नोदकेन्धनम् यवसान्नोदकेन्धने यवसान्नोदकेन्धनानि
तृतीयायवसान्नोदकेन्धनेन यवसान्नोदकेन्धनाभ्याम् यवसान्नोदकेन्धनैः
चतुर्थीयवसान्नोदकेन्धनाय यवसान्नोदकेन्धनाभ्याम् यवसान्नोदकेन्धनेभ्यः
पञ्चमीयवसान्नोदकेन्धनात् यवसान्नोदकेन्धनाभ्याम् यवसान्नोदकेन्धनेभ्यः
षष्ठीयवसान्नोदकेन्धनस्य यवसान्नोदकेन्धनयोः यवसान्नोदकेन्धनानाम्
सप्तमीयवसान्नोदकेन्धने यवसान्नोदकेन्धनयोः यवसान्नोदकेन्धनेषु

समास यवसान्नोदकेन्धन

अव्यय ॰यवसान्नोदकेन्धनम् ॰यवसान्नोदकेन्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria