सुबन्तावली ?यवनक

Roma

पुमान्एकद्विबहु
प्रथमायवनकः यवनकौ यवनकाः
सम्बोधनम्यवनक यवनकौ यवनकाः
द्वितीयायवनकम् यवनकौ यवनकान्
तृतीयायवनकेन यवनकाभ्याम् यवनकैः यवनकेभिः
चतुर्थीयवनकाय यवनकाभ्याम् यवनकेभ्यः
पञ्चमीयवनकात् यवनकाभ्याम् यवनकेभ्यः
षष्ठीयवनकस्य यवनकयोः यवनकानाम्
सप्तमीयवनके यवनकयोः यवनकेषु

समास यवनक

अव्यय ॰यवनकम् ॰यवनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria