सुबन्तावली ?यवनालज

Roma

पुमान्एकद्विबहु
प्रथमायवनालजः यवनालजौ यवनालजाः
सम्बोधनम्यवनालज यवनालजौ यवनालजाः
द्वितीयायवनालजम् यवनालजौ यवनालजान्
तृतीयायवनालजेन यवनालजाभ्याम् यवनालजैः यवनालजेभिः
चतुर्थीयवनालजाय यवनालजाभ्याम् यवनालजेभ्यः
पञ्चमीयवनालजात् यवनालजाभ्याम् यवनालजेभ्यः
षष्ठीयवनालजस्य यवनालजयोः यवनालजानाम्
सप्तमीयवनालजे यवनालजयोः यवनालजेषु

समास यवनालज

अव्यय ॰यवनालजम् ॰यवनालजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria