सुबन्तावली ?यवमर्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमायवमर्दनम् यवमर्दने यवमर्दनानि
सम्बोधनम्यवमर्दन यवमर्दने यवमर्दनानि
द्वितीयायवमर्दनम् यवमर्दने यवमर्दनानि
तृतीयायवमर्दनेन यवमर्दनाभ्याम् यवमर्दनैः
चतुर्थीयवमर्दनाय यवमर्दनाभ्याम् यवमर्दनेभ्यः
पञ्चमीयवमर्दनात् यवमर्दनाभ्याम् यवमर्दनेभ्यः
षष्ठीयवमर्दनस्य यवमर्दनयोः यवमर्दनानाम्
सप्तमीयवमर्दने यवमर्दनयोः यवमर्दनेषु

समास यवमर्दन

अव्यय ॰यवमर्दनम् ॰यवमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria