सुबन्तावली ?यवगोधूमज

Roma

नपुंसकम्एकद्विबहु
प्रथमायवगोधूमजम् यवगोधूमजे यवगोधूमजानि
सम्बोधनम्यवगोधूमज यवगोधूमजे यवगोधूमजानि
द्वितीयायवगोधूमजम् यवगोधूमजे यवगोधूमजानि
तृतीयायवगोधूमजेन यवगोधूमजाभ्याम् यवगोधूमजैः
चतुर्थीयवगोधूमजाय यवगोधूमजाभ्याम् यवगोधूमजेभ्यः
पञ्चमीयवगोधूमजात् यवगोधूमजाभ्याम् यवगोधूमजेभ्यः
षष्ठीयवगोधूमजस्य यवगोधूमजयोः यवगोधूमजानाम्
सप्तमीयवगोधूमजे यवगोधूमजयोः यवगोधूमजेषु

समास यवगोधूमज

अव्यय ॰यवगोधूमजम् ॰यवगोधूमजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria