सुबन्तावली ?यवबुसक

Roma

पुमान्एकद्विबहु
प्रथमायवबुसकः यवबुसकौ यवबुसकाः
सम्बोधनम्यवबुसक यवबुसकौ यवबुसकाः
द्वितीयायवबुसकम् यवबुसकौ यवबुसकान्
तृतीयायवबुसकेन यवबुसकाभ्याम् यवबुसकैः यवबुसकेभिः
चतुर्थीयवबुसकाय यवबुसकाभ्याम् यवबुसकेभ्यः
पञ्चमीयवबुसकात् यवबुसकाभ्याम् यवबुसकेभ्यः
षष्ठीयवबुसकस्य यवबुसकयोः यवबुसकानाम्
सप्तमीयवबुसके यवबुसकयोः यवबुसकेषु

समास यवबुसक

अव्यय ॰यवबुसकम् ॰यवबुसकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria