सुबन्तावली ?यौवनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमायौवनवत् यौवनवन्ती यौवनवती यौवनवन्ति
सम्बोधनम्यौवनवत् यौवनवन्ती यौवनवती यौवनवन्ति
द्वितीयायौवनवत् यौवनवन्ती यौवनवती यौवनवन्ति
तृतीयायौवनवता यौवनवद्भ्याम् यौवनवद्भिः
चतुर्थीयौवनवते यौवनवद्भ्याम् यौवनवद्भ्यः
पञ्चमीयौवनवतः यौवनवद्भ्याम् यौवनवद्भ्यः
षष्ठीयौवनवतः यौवनवतोः यौवनवताम्
सप्तमीयौवनवति यौवनवतोः यौवनवत्सु

अव्यय ॰यौवनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria