Declension table of ?yauvanasukha

Deva

NeuterSingularDualPlural
Nominativeyauvanasukham yauvanasukhe yauvanasukhāni
Vocativeyauvanasukha yauvanasukhe yauvanasukhāni
Accusativeyauvanasukham yauvanasukhe yauvanasukhāni
Instrumentalyauvanasukhena yauvanasukhābhyām yauvanasukhaiḥ
Dativeyauvanasukhāya yauvanasukhābhyām yauvanasukhebhyaḥ
Ablativeyauvanasukhāt yauvanasukhābhyām yauvanasukhebhyaḥ
Genitiveyauvanasukhasya yauvanasukhayoḥ yauvanasukhānām
Locativeyauvanasukhe yauvanasukhayoḥ yauvanasukheṣu

Compound yauvanasukha -

Adverb -yauvanasukham -yauvanasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria