Declension table of ?yauvanaprānta

Deva

MasculineSingularDualPlural
Nominativeyauvanaprāntaḥ yauvanaprāntau yauvanaprāntāḥ
Vocativeyauvanaprānta yauvanaprāntau yauvanaprāntāḥ
Accusativeyauvanaprāntam yauvanaprāntau yauvanaprāntān
Instrumentalyauvanaprāntena yauvanaprāntābhyām yauvanaprāntaiḥ yauvanaprāntebhiḥ
Dativeyauvanaprāntāya yauvanaprāntābhyām yauvanaprāntebhyaḥ
Ablativeyauvanaprāntāt yauvanaprāntābhyām yauvanaprāntebhyaḥ
Genitiveyauvanaprāntasya yauvanaprāntayoḥ yauvanaprāntānām
Locativeyauvanaprānte yauvanaprāntayoḥ yauvanaprānteṣu

Compound yauvanaprānta -

Adverb -yauvanaprāntam -yauvanaprāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria