सुबन्तावली ?यौवनपिडका

Roma

स्त्रीएकद्विबहु
प्रथमायौवनपिडका यौवनपिडके यौवनपिडकाः
सम्बोधनम्यौवनपिडके यौवनपिडके यौवनपिडकाः
द्वितीयायौवनपिडकाम् यौवनपिडके यौवनपिडकाः
तृतीयायौवनपिडकया यौवनपिडकाभ्याम् यौवनपिडकाभिः
चतुर्थीयौवनपिडकायै यौवनपिडकाभ्याम् यौवनपिडकाभ्यः
पञ्चमीयौवनपिडकायाः यौवनपिडकाभ्याम् यौवनपिडकाभ्यः
षष्ठीयौवनपिडकायाः यौवनपिडकयोः यौवनपिडकानाम्
सप्तमीयौवनपिडकायाम् यौवनपिडकयोः यौवनपिडकासु

अव्यय ॰यौवनपिडकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria