Declension table of ?yauvanakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeyauvanakaṇṭakaḥ yauvanakaṇṭakau yauvanakaṇṭakāḥ
Vocativeyauvanakaṇṭaka yauvanakaṇṭakau yauvanakaṇṭakāḥ
Accusativeyauvanakaṇṭakam yauvanakaṇṭakau yauvanakaṇṭakān
Instrumentalyauvanakaṇṭakena yauvanakaṇṭakābhyām yauvanakaṇṭakaiḥ yauvanakaṇṭakebhiḥ
Dativeyauvanakaṇṭakāya yauvanakaṇṭakābhyām yauvanakaṇṭakebhyaḥ
Ablativeyauvanakaṇṭakāt yauvanakaṇṭakābhyām yauvanakaṇṭakebhyaḥ
Genitiveyauvanakaṇṭakasya yauvanakaṇṭakayoḥ yauvanakaṇṭakānām
Locativeyauvanakaṇṭake yauvanakaṇṭakayoḥ yauvanakaṇṭakeṣu

Compound yauvanakaṇṭaka -

Adverb -yauvanakaṇṭakam -yauvanakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria