सुबन्तावली ?यौवनदर्प

Roma

पुमान्एकद्विबहु
प्रथमायौवनदर्पः यौवनदर्पौ यौवनदर्पाः
सम्बोधनम्यौवनदर्प यौवनदर्पौ यौवनदर्पाः
द्वितीयायौवनदर्पम् यौवनदर्पौ यौवनदर्पान्
तृतीयायौवनदर्पेण यौवनदर्पाभ्याम् यौवनदर्पैः यौवनदर्पेभिः
चतुर्थीयौवनदर्पाय यौवनदर्पाभ्याम् यौवनदर्पेभ्यः
पञ्चमीयौवनदर्पात् यौवनदर्पाभ्याम् यौवनदर्पेभ्यः
षष्ठीयौवनदर्पस्य यौवनदर्पयोः यौवनदर्पाणाम्
सप्तमीयौवनदर्पे यौवनदर्पयोः यौवनदर्पेषु

समास यौवनदर्प

अव्यय ॰यौवनदर्पम् ॰यौवनदर्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria