सुबन्तावली ?यौवनभिन्नशैशवा

Roma

स्त्रीएकद्विबहु
प्रथमायौवनभिन्नशैशवा यौवनभिन्नशैशवे यौवनभिन्नशैशवाः
सम्बोधनम्यौवनभिन्नशैशवे यौवनभिन्नशैशवे यौवनभिन्नशैशवाः
द्वितीयायौवनभिन्नशैशवाम् यौवनभिन्नशैशवे यौवनभिन्नशैशवाः
तृतीयायौवनभिन्नशैशवया यौवनभिन्नशैशवाभ्याम् यौवनभिन्नशैशवाभिः
चतुर्थीयौवनभिन्नशैशवायै यौवनभिन्नशैशवाभ्याम् यौवनभिन्नशैशवाभ्यः
पञ्चमीयौवनभिन्नशैशवायाः यौवनभिन्नशैशवाभ्याम् यौवनभिन्नशैशवाभ्यः
षष्ठीयौवनभिन्नशैशवायाः यौवनभिन्नशैशवयोः यौवनभिन्नशैशवानाम्
सप्तमीयौवनभिन्नशैशवायाम् यौवनभिन्नशैशवयोः यौवनभिन्नशैशवासु

अव्यय ॰यौवनभिन्नशैशवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria