सुबन्तावली यौजनशतिक

Roma

पुमान्एकद्विबहु
प्रथमायौजनशतिकः यौजनशतिकौ यौजनशतिकाः
सम्बोधनम्यौजनशतिक यौजनशतिकौ यौजनशतिकाः
द्वितीयायौजनशतिकम् यौजनशतिकौ यौजनशतिकान्
तृतीयायौजनशतिकेन यौजनशतिकाभ्याम् यौजनशतिकैः यौजनशतिकेभिः
चतुर्थीयौजनशतिकाय यौजनशतिकाभ्याम् यौजनशतिकेभ्यः
पञ्चमीयौजनशतिकात् यौजनशतिकाभ्याम् यौजनशतिकेभ्यः
षष्ठीयौजनशतिकस्य यौजनशतिकयोः यौजनशतिकानाम्
सप्तमीयौजनशतिके यौजनशतिकयोः यौजनशतिकेषु

समास यौजनशतिक

अव्यय ॰यौजनशतिकम् ॰यौजनशतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria