Declension table of ?yauṭyamāna

Deva

MasculineSingularDualPlural
Nominativeyauṭyamānaḥ yauṭyamānau yauṭyamānāḥ
Vocativeyauṭyamāna yauṭyamānau yauṭyamānāḥ
Accusativeyauṭyamānam yauṭyamānau yauṭyamānān
Instrumentalyauṭyamānena yauṭyamānābhyām yauṭyamānaiḥ yauṭyamānebhiḥ
Dativeyauṭyamānāya yauṭyamānābhyām yauṭyamānebhyaḥ
Ablativeyauṭyamānāt yauṭyamānābhyām yauṭyamānebhyaḥ
Genitiveyauṭyamānasya yauṭyamānayoḥ yauṭyamānānām
Locativeyauṭyamāne yauṭyamānayoḥ yauṭyamāneṣu

Compound yauṭyamāna -

Adverb -yauṭyamānam -yauṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria