Declension table of ?yauṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeyauṭiṣyat yauṭiṣyantī yauṭiṣyatī yauṭiṣyanti
Vocativeyauṭiṣyat yauṭiṣyantī yauṭiṣyatī yauṭiṣyanti
Accusativeyauṭiṣyat yauṭiṣyantī yauṭiṣyatī yauṭiṣyanti
Instrumentalyauṭiṣyatā yauṭiṣyadbhyām yauṭiṣyadbhiḥ
Dativeyauṭiṣyate yauṭiṣyadbhyām yauṭiṣyadbhyaḥ
Ablativeyauṭiṣyataḥ yauṭiṣyadbhyām yauṭiṣyadbhyaḥ
Genitiveyauṭiṣyataḥ yauṭiṣyatoḥ yauṭiṣyatām
Locativeyauṭiṣyati yauṭiṣyatoḥ yauṭiṣyatsu

Adverb -yauṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria